Declension table of ?kanyāgrahaṇa

Deva

NeuterSingularDualPlural
Nominativekanyāgrahaṇam kanyāgrahaṇe kanyāgrahaṇāni
Vocativekanyāgrahaṇa kanyāgrahaṇe kanyāgrahaṇāni
Accusativekanyāgrahaṇam kanyāgrahaṇe kanyāgrahaṇāni
Instrumentalkanyāgrahaṇena kanyāgrahaṇābhyām kanyāgrahaṇaiḥ
Dativekanyāgrahaṇāya kanyāgrahaṇābhyām kanyāgrahaṇebhyaḥ
Ablativekanyāgrahaṇāt kanyāgrahaṇābhyām kanyāgrahaṇebhyaḥ
Genitivekanyāgrahaṇasya kanyāgrahaṇayoḥ kanyāgrahaṇānām
Locativekanyāgrahaṇe kanyāgrahaṇayoḥ kanyāgrahaṇeṣu

Compound kanyāgrahaṇa -

Adverb -kanyāgrahaṇam -kanyāgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria