Declension table of ?kanyāgata

Deva

MasculineSingularDualPlural
Nominativekanyāgataḥ kanyāgatau kanyāgatāḥ
Vocativekanyāgata kanyāgatau kanyāgatāḥ
Accusativekanyāgatam kanyāgatau kanyāgatān
Instrumentalkanyāgatena kanyāgatābhyām kanyāgataiḥ kanyāgatebhiḥ
Dativekanyāgatāya kanyāgatābhyām kanyāgatebhyaḥ
Ablativekanyāgatāt kanyāgatābhyām kanyāgatebhyaḥ
Genitivekanyāgatasya kanyāgatayoḥ kanyāgatānām
Locativekanyāgate kanyāgatayoḥ kanyāgateṣu

Compound kanyāgata -

Adverb -kanyāgatam -kanyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria