Declension table of ?kanyāgāra

Deva

NeuterSingularDualPlural
Nominativekanyāgāram kanyāgāre kanyāgārāṇi
Vocativekanyāgāra kanyāgāre kanyāgārāṇi
Accusativekanyāgāram kanyāgāre kanyāgārāṇi
Instrumentalkanyāgāreṇa kanyāgārābhyām kanyāgāraiḥ
Dativekanyāgārāya kanyāgārābhyām kanyāgārebhyaḥ
Ablativekanyāgārāt kanyāgārābhyām kanyāgārebhyaḥ
Genitivekanyāgārasya kanyāgārayoḥ kanyāgārāṇām
Locativekanyāgāre kanyāgārayoḥ kanyāgāreṣu

Compound kanyāgāra -

Adverb -kanyāgāram -kanyāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria