Declension table of ?kanyāgṛha

Deva

NeuterSingularDualPlural
Nominativekanyāgṛham kanyāgṛhe kanyāgṛhāṇi
Vocativekanyāgṛha kanyāgṛhe kanyāgṛhāṇi
Accusativekanyāgṛham kanyāgṛhe kanyāgṛhāṇi
Instrumentalkanyāgṛheṇa kanyāgṛhābhyām kanyāgṛhaiḥ
Dativekanyāgṛhāya kanyāgṛhābhyām kanyāgṛhebhyaḥ
Ablativekanyāgṛhāt kanyāgṛhābhyām kanyāgṛhebhyaḥ
Genitivekanyāgṛhasya kanyāgṛhayoḥ kanyāgṛhāṇām
Locativekanyāgṛhe kanyāgṛhayoḥ kanyāgṛheṣu

Compound kanyāgṛha -

Adverb -kanyāgṛham -kanyāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria