Declension table of ?kanyādūṣayitṛ

Deva

MasculineSingularDualPlural
Nominativekanyādūṣayitā kanyādūṣayitārau kanyādūṣayitāraḥ
Vocativekanyādūṣayitaḥ kanyādūṣayitārau kanyādūṣayitāraḥ
Accusativekanyādūṣayitāram kanyādūṣayitārau kanyādūṣayitṝn
Instrumentalkanyādūṣayitrā kanyādūṣayitṛbhyām kanyādūṣayitṛbhiḥ
Dativekanyādūṣayitre kanyādūṣayitṛbhyām kanyādūṣayitṛbhyaḥ
Ablativekanyādūṣayituḥ kanyādūṣayitṛbhyām kanyādūṣayitṛbhyaḥ
Genitivekanyādūṣayituḥ kanyādūṣayitroḥ kanyādūṣayitṝṇām
Locativekanyādūṣayitari kanyādūṣayitroḥ kanyādūṣayitṛṣu

Compound kanyādūṣayitṛ -

Adverb -kanyādūṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria