Declension table of ?kanyābhartṛ

Deva

MasculineSingularDualPlural
Nominativekanyābhartā kanyābhartārau kanyābhartāraḥ
Vocativekanyābhartaḥ kanyābhartārau kanyābhartāraḥ
Accusativekanyābhartāram kanyābhartārau kanyābhartṝn
Instrumentalkanyābhartrā kanyābhartṛbhyām kanyābhartṛbhiḥ
Dativekanyābhartre kanyābhartṛbhyām kanyābhartṛbhyaḥ
Ablativekanyābhartuḥ kanyābhartṛbhyām kanyābhartṛbhyaḥ
Genitivekanyābhartuḥ kanyābhartroḥ kanyābhartṝṇām
Locativekanyābhartari kanyābhartroḥ kanyābhartṛṣu

Compound kanyābhartṛ -

Adverb -kanyābhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria