Declension table of ?kanyābhaikṣa

Deva

NeuterSingularDualPlural
Nominativekanyābhaikṣam kanyābhaikṣe kanyābhaikṣāṇi
Vocativekanyābhaikṣa kanyābhaikṣe kanyābhaikṣāṇi
Accusativekanyābhaikṣam kanyābhaikṣe kanyābhaikṣāṇi
Instrumentalkanyābhaikṣeṇa kanyābhaikṣābhyām kanyābhaikṣaiḥ
Dativekanyābhaikṣāya kanyābhaikṣābhyām kanyābhaikṣebhyaḥ
Ablativekanyābhaikṣāt kanyābhaikṣābhyām kanyābhaikṣebhyaḥ
Genitivekanyābhaikṣasya kanyābhaikṣayoḥ kanyābhaikṣāṇām
Locativekanyābhaikṣe kanyābhaikṣayoḥ kanyābhaikṣeṣu

Compound kanyābhaikṣa -

Adverb -kanyābhaikṣam -kanyābhaikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria