Declension table of ?kanthādhāraṇa

Deva

NeuterSingularDualPlural
Nominativekanthādhāraṇam kanthādhāraṇe kanthādhāraṇāni
Vocativekanthādhāraṇa kanthādhāraṇe kanthādhāraṇāni
Accusativekanthādhāraṇam kanthādhāraṇe kanthādhāraṇāni
Instrumentalkanthādhāraṇena kanthādhāraṇābhyām kanthādhāraṇaiḥ
Dativekanthādhāraṇāya kanthādhāraṇābhyām kanthādhāraṇebhyaḥ
Ablativekanthādhāraṇāt kanthādhāraṇābhyām kanthādhāraṇebhyaḥ
Genitivekanthādhāraṇasya kanthādhāraṇayoḥ kanthādhāraṇānām
Locativekanthādhāraṇe kanthādhāraṇayoḥ kanthādhāraṇeṣu

Compound kanthādhāraṇa -

Adverb -kanthādhāraṇam -kanthādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria