Declension table of ?kanīyokṣara

Deva

NeuterSingularDualPlural
Nominativekanīyokṣaram kanīyokṣare kanīyokṣarāṇi
Vocativekanīyokṣara kanīyokṣare kanīyokṣarāṇi
Accusativekanīyokṣaram kanīyokṣare kanīyokṣarāṇi
Instrumentalkanīyokṣareṇa kanīyokṣarābhyām kanīyokṣaraiḥ
Dativekanīyokṣarāya kanīyokṣarābhyām kanīyokṣarebhyaḥ
Ablativekanīyokṣarāt kanīyokṣarābhyām kanīyokṣarebhyaḥ
Genitivekanīyokṣarasya kanīyokṣarayoḥ kanīyokṣarāṇām
Locativekanīyokṣare kanīyokṣarayoḥ kanīyokṣareṣu

Compound kanīyokṣara -

Adverb -kanīyokṣaram -kanīyokṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria