Declension table of ?kanīyasvinī

Deva

FeminineSingularDualPlural
Nominativekanīyasvinī kanīyasvinyau kanīyasvinyaḥ
Vocativekanīyasvini kanīyasvinyau kanīyasvinyaḥ
Accusativekanīyasvinīm kanīyasvinyau kanīyasvinīḥ
Instrumentalkanīyasvinyā kanīyasvinībhyām kanīyasvinībhiḥ
Dativekanīyasvinyai kanīyasvinībhyām kanīyasvinībhyaḥ
Ablativekanīyasvinyāḥ kanīyasvinībhyām kanīyasvinībhyaḥ
Genitivekanīyasvinyāḥ kanīyasvinyoḥ kanīyasvinīnām
Locativekanīyasvinyām kanīyasvinyoḥ kanīyasvinīṣu

Compound kanīyasvini - kanīyasvinī -

Adverb -kanīyasvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria