Declension table of ?kanīyasvin

Deva

NeuterSingularDualPlural
Nominativekanīyasvi kanīyasvinī kanīyasvīni
Vocativekanīyasvin kanīyasvi kanīyasvinī kanīyasvīni
Accusativekanīyasvi kanīyasvinī kanīyasvīni
Instrumentalkanīyasvinā kanīyasvibhyām kanīyasvibhiḥ
Dativekanīyasvine kanīyasvibhyām kanīyasvibhyaḥ
Ablativekanīyasvinaḥ kanīyasvibhyām kanīyasvibhyaḥ
Genitivekanīyasvinaḥ kanīyasvinoḥ kanīyasvinām
Locativekanīyasvini kanīyasvinoḥ kanīyasviṣu

Compound kanīyasvi -

Adverb -kanīyasvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria