Declension table of ?kanīyastva

Deva

NeuterSingularDualPlural
Nominativekanīyastvam kanīyastve kanīyastvāni
Vocativekanīyastva kanīyastve kanīyastvāni
Accusativekanīyastvam kanīyastve kanīyastvāni
Instrumentalkanīyastvena kanīyastvābhyām kanīyastvaiḥ
Dativekanīyastvāya kanīyastvābhyām kanīyastvebhyaḥ
Ablativekanīyastvāt kanīyastvābhyām kanīyastvebhyaḥ
Genitivekanīyastvasya kanīyastvayoḥ kanīyastvānām
Locativekanīyastve kanīyastvayoḥ kanīyastveṣu

Compound kanīyastva -

Adverb -kanīyastvam -kanīyastvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria