Declension table of ?kanīyasa

Deva

NeuterSingularDualPlural
Nominativekanīyasam kanīyase kanīyasāni
Vocativekanīyasa kanīyase kanīyasāni
Accusativekanīyasam kanīyase kanīyasāni
Instrumentalkanīyasena kanīyasābhyām kanīyasaiḥ
Dativekanīyasāya kanīyasābhyām kanīyasebhyaḥ
Ablativekanīyasāt kanīyasābhyām kanīyasebhyaḥ
Genitivekanīyasasya kanīyasayoḥ kanīyasānām
Locativekanīyase kanīyasayoḥ kanīyaseṣu

Compound kanīyasa -

Adverb -kanīyasam -kanīyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria