Declension table of ?kanīyasa

Deva

MasculineSingularDualPlural
Nominativekanīyasaḥ kanīyasau kanīyasāḥ
Vocativekanīyasa kanīyasau kanīyasāḥ
Accusativekanīyasam kanīyasau kanīyasān
Instrumentalkanīyasena kanīyasābhyām kanīyasaiḥ kanīyasebhiḥ
Dativekanīyasāya kanīyasābhyām kanīyasebhyaḥ
Ablativekanīyasāt kanīyasābhyām kanīyasebhyaḥ
Genitivekanīyasasya kanīyasayoḥ kanīyasānām
Locativekanīyase kanīyasayoḥ kanīyaseṣu

Compound kanīyasa -

Adverb -kanīyasam -kanīyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria