Declension table of ?kanīyaḥstana

Deva

NeuterSingularDualPlural
Nominativekanīyaḥstanam kanīyaḥstane kanīyaḥstanāni
Vocativekanīyaḥstana kanīyaḥstane kanīyaḥstanāni
Accusativekanīyaḥstanam kanīyaḥstane kanīyaḥstanāni
Instrumentalkanīyaḥstanena kanīyaḥstanābhyām kanīyaḥstanaiḥ
Dativekanīyaḥstanāya kanīyaḥstanābhyām kanīyaḥstanebhyaḥ
Ablativekanīyaḥstanāt kanīyaḥstanābhyām kanīyaḥstanebhyaḥ
Genitivekanīyaḥstanasya kanīyaḥstanayoḥ kanīyaḥstanānām
Locativekanīyaḥstane kanīyaḥstanayoḥ kanīyaḥstaneṣu

Compound kanīyaḥstana -

Adverb -kanīyaḥstanam -kanīyaḥstanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria