Declension table of ?kaniṣkapura

Deva

NeuterSingularDualPlural
Nominativekaniṣkapuram kaniṣkapure kaniṣkapurāṇi
Vocativekaniṣkapura kaniṣkapure kaniṣkapurāṇi
Accusativekaniṣkapuram kaniṣkapure kaniṣkapurāṇi
Instrumentalkaniṣkapureṇa kaniṣkapurābhyām kaniṣkapuraiḥ
Dativekaniṣkapurāya kaniṣkapurābhyām kaniṣkapurebhyaḥ
Ablativekaniṣkapurāt kaniṣkapurābhyām kaniṣkapurebhyaḥ
Genitivekaniṣkapurasya kaniṣkapurayoḥ kaniṣkapurāṇām
Locativekaniṣkapure kaniṣkapurayoḥ kaniṣkapureṣu

Compound kaniṣkapura -

Adverb -kaniṣkapuram -kaniṣkapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria