Declension table of ?kaniṣṭhatva

Deva

NeuterSingularDualPlural
Nominativekaniṣṭhatvam kaniṣṭhatve kaniṣṭhatvāni
Vocativekaniṣṭhatva kaniṣṭhatve kaniṣṭhatvāni
Accusativekaniṣṭhatvam kaniṣṭhatve kaniṣṭhatvāni
Instrumentalkaniṣṭhatvena kaniṣṭhatvābhyām kaniṣṭhatvaiḥ
Dativekaniṣṭhatvāya kaniṣṭhatvābhyām kaniṣṭhatvebhyaḥ
Ablativekaniṣṭhatvāt kaniṣṭhatvābhyām kaniṣṭhatvebhyaḥ
Genitivekaniṣṭhatvasya kaniṣṭhatvayoḥ kaniṣṭhatvānām
Locativekaniṣṭhatve kaniṣṭhatvayoḥ kaniṣṭhatveṣu

Compound kaniṣṭhatva -

Adverb -kaniṣṭhatvam -kaniṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria