Declension table of ?kaniṣṭhapada

Deva

NeuterSingularDualPlural
Nominativekaniṣṭhapadam kaniṣṭhapade kaniṣṭhapadāni
Vocativekaniṣṭhapada kaniṣṭhapade kaniṣṭhapadāni
Accusativekaniṣṭhapadam kaniṣṭhapade kaniṣṭhapadāni
Instrumentalkaniṣṭhapadena kaniṣṭhapadābhyām kaniṣṭhapadaiḥ
Dativekaniṣṭhapadāya kaniṣṭhapadābhyām kaniṣṭhapadebhyaḥ
Ablativekaniṣṭhapadāt kaniṣṭhapadābhyām kaniṣṭhapadebhyaḥ
Genitivekaniṣṭhapadasya kaniṣṭhapadayoḥ kaniṣṭhapadānām
Locativekaniṣṭhapade kaniṣṭhapadayoḥ kaniṣṭhapadeṣu

Compound kaniṣṭhapada -

Adverb -kaniṣṭhapadam -kaniṣṭhapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria