Declension table of ?kaniṣṭhamūla

Deva

NeuterSingularDualPlural
Nominativekaniṣṭhamūlam kaniṣṭhamūle kaniṣṭhamūlāni
Vocativekaniṣṭhamūla kaniṣṭhamūle kaniṣṭhamūlāni
Accusativekaniṣṭhamūlam kaniṣṭhamūle kaniṣṭhamūlāni
Instrumentalkaniṣṭhamūlena kaniṣṭhamūlābhyām kaniṣṭhamūlaiḥ
Dativekaniṣṭhamūlāya kaniṣṭhamūlābhyām kaniṣṭhamūlebhyaḥ
Ablativekaniṣṭhamūlāt kaniṣṭhamūlābhyām kaniṣṭhamūlebhyaḥ
Genitivekaniṣṭhamūlasya kaniṣṭhamūlayoḥ kaniṣṭhamūlānām
Locativekaniṣṭhamūle kaniṣṭhamūlayoḥ kaniṣṭhamūleṣu

Compound kaniṣṭhamūla -

Adverb -kaniṣṭhamūlam -kaniṣṭhamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria