Declension table of ?kandī

Deva

FeminineSingularDualPlural
Nominativekandī kandyau kandyaḥ
Vocativekandi kandyau kandyaḥ
Accusativekandīm kandyau kandīḥ
Instrumentalkandyā kandībhyām kandībhiḥ
Dativekandyai kandībhyām kandībhyaḥ
Ablativekandyāḥ kandībhyām kandībhyaḥ
Genitivekandyāḥ kandyoḥ kandīnām
Locativekandyām kandyoḥ kandīṣu

Compound kandi - kandī -

Adverb -kandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria