Declension table of ?kandaśūraṇa

Deva

MasculineSingularDualPlural
Nominativekandaśūraṇaḥ kandaśūraṇau kandaśūraṇāḥ
Vocativekandaśūraṇa kandaśūraṇau kandaśūraṇāḥ
Accusativekandaśūraṇam kandaśūraṇau kandaśūraṇān
Instrumentalkandaśūraṇena kandaśūraṇābhyām kandaśūraṇaiḥ kandaśūraṇebhiḥ
Dativekandaśūraṇāya kandaśūraṇābhyām kandaśūraṇebhyaḥ
Ablativekandaśūraṇāt kandaśūraṇābhyām kandaśūraṇebhyaḥ
Genitivekandaśūraṇasya kandaśūraṇayoḥ kandaśūraṇānām
Locativekandaśūraṇe kandaśūraṇayoḥ kandaśūraṇeṣu

Compound kandaśūraṇa -

Adverb -kandaśūraṇam -kandaśūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria