Declension table of ?kandarpasenā

Deva

FeminineSingularDualPlural
Nominativekandarpasenā kandarpasene kandarpasenāḥ
Vocativekandarpasene kandarpasene kandarpasenāḥ
Accusativekandarpasenām kandarpasene kandarpasenāḥ
Instrumentalkandarpasenayā kandarpasenābhyām kandarpasenābhiḥ
Dativekandarpasenāyai kandarpasenābhyām kandarpasenābhyaḥ
Ablativekandarpasenāyāḥ kandarpasenābhyām kandarpasenābhyaḥ
Genitivekandarpasenāyāḥ kandarpasenayoḥ kandarpasenānām
Locativekandarpasenāyām kandarpasenayoḥ kandarpasenāsu

Adverb -kandarpasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria