Declension table of ?kandarpamātṛ

Deva

FeminineSingularDualPlural
Nominativekandarpamātā kandarpamātārau kandarpamātāraḥ
Vocativekandarpamātaḥ kandarpamātārau kandarpamātāraḥ
Accusativekandarpamātāram kandarpamātārau kandarpamātṝḥ
Instrumentalkandarpamātrā kandarpamātṛbhyām kandarpamātṛbhiḥ
Dativekandarpamātre kandarpamātṛbhyām kandarpamātṛbhyaḥ
Ablativekandarpamātuḥ kandarpamātṛbhyām kandarpamātṛbhyaḥ
Genitivekandarpamātuḥ kandarpamātroḥ kandarpamātṝṇām
Locativekandarpamātari kandarpamātroḥ kandarpamātṛṣu

Compound kandarpamātṛ -

Adverb -kandarpamātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria