Declension table of ?kandarpakūpa

Deva

MasculineSingularDualPlural
Nominativekandarpakūpaḥ kandarpakūpau kandarpakūpāḥ
Vocativekandarpakūpa kandarpakūpau kandarpakūpāḥ
Accusativekandarpakūpam kandarpakūpau kandarpakūpān
Instrumentalkandarpakūpeṇa kandarpakūpābhyām kandarpakūpaiḥ kandarpakūpebhiḥ
Dativekandarpakūpāya kandarpakūpābhyām kandarpakūpebhyaḥ
Ablativekandarpakūpāt kandarpakūpābhyām kandarpakūpebhyaḥ
Genitivekandarpakūpasya kandarpakūpayoḥ kandarpakūpāṇām
Locativekandarpakūpe kandarpakūpayoḥ kandarpakūpeṣu

Compound kandarpakūpa -

Adverb -kandarpakūpam -kandarpakūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria