Declension table of ?kandarpajīva

Deva

MasculineSingularDualPlural
Nominativekandarpajīvaḥ kandarpajīvau kandarpajīvāḥ
Vocativekandarpajīva kandarpajīvau kandarpajīvāḥ
Accusativekandarpajīvam kandarpajīvau kandarpajīvān
Instrumentalkandarpajīvena kandarpajīvābhyām kandarpajīvaiḥ kandarpajīvebhiḥ
Dativekandarpajīvāya kandarpajīvābhyām kandarpajīvebhyaḥ
Ablativekandarpajīvāt kandarpajīvābhyām kandarpajīvebhyaḥ
Genitivekandarpajīvasya kandarpajīvayoḥ kandarpajīvānām
Locativekandarpajīve kandarpajīvayoḥ kandarpajīveṣu

Compound kandarpajīva -

Adverb -kandarpajīvam -kandarpajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria