Declension table of ?kandarpacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativekandarpacūḍāmaṇiḥ kandarpacūḍāmaṇī kandarpacūḍāmaṇayaḥ
Vocativekandarpacūḍāmaṇe kandarpacūḍāmaṇī kandarpacūḍāmaṇayaḥ
Accusativekandarpacūḍāmaṇim kandarpacūḍāmaṇī kandarpacūḍāmaṇīn
Instrumentalkandarpacūḍāmaṇinā kandarpacūḍāmaṇibhyām kandarpacūḍāmaṇibhiḥ
Dativekandarpacūḍāmaṇaye kandarpacūḍāmaṇibhyām kandarpacūḍāmaṇibhyaḥ
Ablativekandarpacūḍāmaṇeḥ kandarpacūḍāmaṇibhyām kandarpacūḍāmaṇibhyaḥ
Genitivekandarpacūḍāmaṇeḥ kandarpacūḍāmaṇyoḥ kandarpacūḍāmaṇīnām
Locativekandarpacūḍāmaṇau kandarpacūḍāmaṇyoḥ kandarpacūḍāmaṇiṣu

Compound kandarpacūḍāmaṇi -

Adverb -kandarpacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria