Declension table of ?kandarohiṇī

Deva

FeminineSingularDualPlural
Nominativekandarohiṇī kandarohiṇyau kandarohiṇyaḥ
Vocativekandarohiṇi kandarohiṇyau kandarohiṇyaḥ
Accusativekandarohiṇīm kandarohiṇyau kandarohiṇīḥ
Instrumentalkandarohiṇyā kandarohiṇībhyām kandarohiṇībhiḥ
Dativekandarohiṇyai kandarohiṇībhyām kandarohiṇībhyaḥ
Ablativekandarohiṇyāḥ kandarohiṇībhyām kandarohiṇībhyaḥ
Genitivekandarohiṇyāḥ kandarohiṇyoḥ kandarohiṇīnām
Locativekandarohiṇyām kandarohiṇyoḥ kandarohiṇīṣu

Compound kandarohiṇi - kandarohiṇī -

Adverb -kandarohiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria