Declension table of ?kandaravatā

Deva

FeminineSingularDualPlural
Nominativekandaravatā kandaravate kandaravatāḥ
Vocativekandaravate kandaravate kandaravatāḥ
Accusativekandaravatām kandaravate kandaravatāḥ
Instrumentalkandaravatayā kandaravatābhyām kandaravatābhiḥ
Dativekandaravatāyai kandaravatābhyām kandaravatābhyaḥ
Ablativekandaravatāyāḥ kandaravatābhyām kandaravatābhyaḥ
Genitivekandaravatāyāḥ kandaravatayoḥ kandaravatānām
Locativekandaravatāyām kandaravatayoḥ kandaravatāsu

Adverb -kandaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria