Declension table of ?kandalānta

Deva

MasculineSingularDualPlural
Nominativekandalāntaḥ kandalāntau kandalāntāḥ
Vocativekandalānta kandalāntau kandalāntāḥ
Accusativekandalāntam kandalāntau kandalāntān
Instrumentalkandalāntena kandalāntābhyām kandalāntaiḥ kandalāntebhiḥ
Dativekandalāntāya kandalāntābhyām kandalāntebhyaḥ
Ablativekandalāntāt kandalāntābhyām kandalāntebhyaḥ
Genitivekandalāntasya kandalāntayoḥ kandalāntānām
Locativekandalānte kandalāntayoḥ kandalānteṣu

Compound kandalānta -

Adverb -kandalāntam -kandalāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria