Declension table of ?kandāśanā

Deva

FeminineSingularDualPlural
Nominativekandāśanā kandāśane kandāśanāḥ
Vocativekandāśane kandāśane kandāśanāḥ
Accusativekandāśanām kandāśane kandāśanāḥ
Instrumentalkandāśanayā kandāśanābhyām kandāśanābhiḥ
Dativekandāśanāyai kandāśanābhyām kandāśanābhyaḥ
Ablativekandāśanāyāḥ kandāśanābhyām kandāśanābhyaḥ
Genitivekandāśanāyāḥ kandāśanayoḥ kandāśanānām
Locativekandāśanāyām kandāśanayoḥ kandāśanāsu

Adverb -kandāśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria