Declension table of ?kandāmṛtā

Deva

FeminineSingularDualPlural
Nominativekandāmṛtā kandāmṛte kandāmṛtāḥ
Vocativekandāmṛte kandāmṛte kandāmṛtāḥ
Accusativekandāmṛtām kandāmṛte kandāmṛtāḥ
Instrumentalkandāmṛtayā kandāmṛtābhyām kandāmṛtābhiḥ
Dativekandāmṛtāyai kandāmṛtābhyām kandāmṛtābhyaḥ
Ablativekandāmṛtāyāḥ kandāmṛtābhyām kandāmṛtābhyaḥ
Genitivekandāmṛtāyāḥ kandāmṛtayoḥ kandāmṛtānām
Locativekandāmṛtāyām kandāmṛtayoḥ kandāmṛtāsu

Adverb -kandāmṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria