Declension table of ?kanakeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativekanakeśvaratīrtham kanakeśvaratīrthe kanakeśvaratīrthāni
Vocativekanakeśvaratīrtha kanakeśvaratīrthe kanakeśvaratīrthāni
Accusativekanakeśvaratīrtham kanakeśvaratīrthe kanakeśvaratīrthāni
Instrumentalkanakeśvaratīrthena kanakeśvaratīrthābhyām kanakeśvaratīrthaiḥ
Dativekanakeśvaratīrthāya kanakeśvaratīrthābhyām kanakeśvaratīrthebhyaḥ
Ablativekanakeśvaratīrthāt kanakeśvaratīrthābhyām kanakeśvaratīrthebhyaḥ
Genitivekanakeśvaratīrthasya kanakeśvaratīrthayoḥ kanakeśvaratīrthānām
Locativekanakeśvaratīrthe kanakeśvaratīrthayoḥ kanakeśvaratīrtheṣu

Compound kanakeśvaratīrtha -

Adverb -kanakeśvaratīrtham -kanakeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria