Declension table of ?kanakalatā

Deva

FeminineSingularDualPlural
Nominativekanakalatā kanakalate kanakalatāḥ
Vocativekanakalate kanakalate kanakalatāḥ
Accusativekanakalatām kanakalate kanakalatāḥ
Instrumentalkanakalatayā kanakalatābhyām kanakalatābhiḥ
Dativekanakalatāyai kanakalatābhyām kanakalatābhyaḥ
Ablativekanakalatāyāḥ kanakalatābhyām kanakalatābhyaḥ
Genitivekanakalatāyāḥ kanakalatayoḥ kanakalatānām
Locativekanakalatāyām kanakalatayoḥ kanakalatāsu

Adverb -kanakalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria