Declension table of ?kanakākṣa

Deva

MasculineSingularDualPlural
Nominativekanakākṣaḥ kanakākṣau kanakākṣāḥ
Vocativekanakākṣa kanakākṣau kanakākṣāḥ
Accusativekanakākṣam kanakākṣau kanakākṣān
Instrumentalkanakākṣeṇa kanakākṣābhyām kanakākṣaiḥ kanakākṣebhiḥ
Dativekanakākṣāya kanakākṣābhyām kanakākṣebhyaḥ
Ablativekanakākṣāt kanakākṣābhyām kanakākṣebhyaḥ
Genitivekanakākṣasya kanakākṣayoḥ kanakākṣāṇām
Locativekanakākṣe kanakākṣayoḥ kanakākṣeṣu

Compound kanakākṣa -

Adverb -kanakākṣam -kanakākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria