Declension table of ?kanakāṅgada

Deva

NeuterSingularDualPlural
Nominativekanakāṅgadam kanakāṅgade kanakāṅgadāni
Vocativekanakāṅgada kanakāṅgade kanakāṅgadāni
Accusativekanakāṅgadam kanakāṅgade kanakāṅgadāni
Instrumentalkanakāṅgadena kanakāṅgadābhyām kanakāṅgadaiḥ
Dativekanakāṅgadāya kanakāṅgadābhyām kanakāṅgadebhyaḥ
Ablativekanakāṅgadāt kanakāṅgadābhyām kanakāṅgadebhyaḥ
Genitivekanakāṅgadasya kanakāṅgadayoḥ kanakāṅgadānām
Locativekanakāṅgade kanakāṅgadayoḥ kanakāṅgadeṣu

Compound kanakāṅgada -

Adverb -kanakāṅgadam -kanakāṅgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria