Declension table of ?kanakādhyakṣa

Deva

MasculineSingularDualPlural
Nominativekanakādhyakṣaḥ kanakādhyakṣau kanakādhyakṣāḥ
Vocativekanakādhyakṣa kanakādhyakṣau kanakādhyakṣāḥ
Accusativekanakādhyakṣam kanakādhyakṣau kanakādhyakṣān
Instrumentalkanakādhyakṣeṇa kanakādhyakṣābhyām kanakādhyakṣaiḥ kanakādhyakṣebhiḥ
Dativekanakādhyakṣāya kanakādhyakṣābhyām kanakādhyakṣebhyaḥ
Ablativekanakādhyakṣāt kanakādhyakṣābhyām kanakādhyakṣebhyaḥ
Genitivekanakādhyakṣasya kanakādhyakṣayoḥ kanakādhyakṣāṇām
Locativekanakādhyakṣe kanakādhyakṣayoḥ kanakādhyakṣeṣu

Compound kanakādhyakṣa -

Adverb -kanakādhyakṣam -kanakādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria