Declension table of ?kampīṭa

Deva

NeuterSingularDualPlural
Nominativekampīṭam kampīṭe kampīṭāni
Vocativekampīṭa kampīṭe kampīṭāni
Accusativekampīṭam kampīṭe kampīṭāni
Instrumentalkampīṭena kampīṭābhyām kampīṭaiḥ
Dativekampīṭāya kampīṭābhyām kampīṭebhyaḥ
Ablativekampīṭāt kampīṭābhyām kampīṭebhyaḥ
Genitivekampīṭasya kampīṭayoḥ kampīṭānām
Locativekampīṭe kampīṭayoḥ kampīṭeṣu

Compound kampīṭa -

Adverb -kampīṭam -kampīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria