Declension table of ?kampanādhipati

Deva

MasculineSingularDualPlural
Nominativekampanādhipatiḥ kampanādhipatī kampanādhipatayaḥ
Vocativekampanādhipate kampanādhipatī kampanādhipatayaḥ
Accusativekampanādhipatim kampanādhipatī kampanādhipatīn
Instrumentalkampanādhipatinā kampanādhipatibhyām kampanādhipatibhiḥ
Dativekampanādhipataye kampanādhipatibhyām kampanādhipatibhyaḥ
Ablativekampanādhipateḥ kampanādhipatibhyām kampanādhipatibhyaḥ
Genitivekampanādhipateḥ kampanādhipatyoḥ kampanādhipatīnām
Locativekampanādhipatau kampanādhipatyoḥ kampanādhipatiṣu

Compound kampanādhipati -

Adverb -kampanādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria