Declension table of ?kampalakṣman

Deva

MasculineSingularDualPlural
Nominativekampalakṣmā kampalakṣmāṇau kampalakṣmāṇaḥ
Vocativekampalakṣman kampalakṣmāṇau kampalakṣmāṇaḥ
Accusativekampalakṣmāṇam kampalakṣmāṇau kampalakṣmaṇaḥ
Instrumentalkampalakṣmaṇā kampalakṣmabhyām kampalakṣmabhiḥ
Dativekampalakṣmaṇe kampalakṣmabhyām kampalakṣmabhyaḥ
Ablativekampalakṣmaṇaḥ kampalakṣmabhyām kampalakṣmabhyaḥ
Genitivekampalakṣmaṇaḥ kampalakṣmaṇoḥ kampalakṣmaṇām
Locativekampalakṣmaṇi kampalakṣmaṇoḥ kampalakṣmasu

Compound kampalakṣma -

Adverb -kampalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria