Declension table of ?kampānvitā

Deva

FeminineSingularDualPlural
Nominativekampānvitā kampānvite kampānvitāḥ
Vocativekampānvite kampānvite kampānvitāḥ
Accusativekampānvitām kampānvite kampānvitāḥ
Instrumentalkampānvitayā kampānvitābhyām kampānvitābhiḥ
Dativekampānvitāyai kampānvitābhyām kampānvitābhyaḥ
Ablativekampānvitāyāḥ kampānvitābhyām kampānvitābhyaḥ
Genitivekampānvitāyāḥ kampānvitayoḥ kampānvitānām
Locativekampānvitāyām kampānvitayoḥ kampānvitāsu

Adverb -kampānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria