Declension table of ?kambalacārāyaṇīya

Deva

MasculineSingularDualPlural
Nominativekambalacārāyaṇīyaḥ kambalacārāyaṇīyau kambalacārāyaṇīyāḥ
Vocativekambalacārāyaṇīya kambalacārāyaṇīyau kambalacārāyaṇīyāḥ
Accusativekambalacārāyaṇīyam kambalacārāyaṇīyau kambalacārāyaṇīyān
Instrumentalkambalacārāyaṇīyena kambalacārāyaṇīyābhyām kambalacārāyaṇīyaiḥ kambalacārāyaṇīyebhiḥ
Dativekambalacārāyaṇīyāya kambalacārāyaṇīyābhyām kambalacārāyaṇīyebhyaḥ
Ablativekambalacārāyaṇīyāt kambalacārāyaṇīyābhyām kambalacārāyaṇīyebhyaḥ
Genitivekambalacārāyaṇīyasya kambalacārāyaṇīyayoḥ kambalacārāyaṇīyānām
Locativekambalacārāyaṇīye kambalacārāyaṇīyayoḥ kambalacārāyaṇīyeṣu

Compound kambalacārāyaṇīya -

Adverb -kambalacārāyaṇīyam -kambalacārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria