Declension table of ?kamanacchada

Deva

MasculineSingularDualPlural
Nominativekamanacchadaḥ kamanacchadau kamanacchadāḥ
Vocativekamanacchada kamanacchadau kamanacchadāḥ
Accusativekamanacchadam kamanacchadau kamanacchadān
Instrumentalkamanacchadena kamanacchadābhyām kamanacchadaiḥ kamanacchadebhiḥ
Dativekamanacchadāya kamanacchadābhyām kamanacchadebhyaḥ
Ablativekamanacchadāt kamanacchadābhyām kamanacchadebhyaḥ
Genitivekamanacchadasya kamanacchadayoḥ kamanacchadānām
Locativekamanacchade kamanacchadayoḥ kamanacchadeṣu

Compound kamanacchada -

Adverb -kamanacchadam -kamanacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria