Declension table of ?kamalekṣaṇā

Deva

FeminineSingularDualPlural
Nominativekamalekṣaṇā kamalekṣaṇe kamalekṣaṇāḥ
Vocativekamalekṣaṇe kamalekṣaṇe kamalekṣaṇāḥ
Accusativekamalekṣaṇām kamalekṣaṇe kamalekṣaṇāḥ
Instrumentalkamalekṣaṇayā kamalekṣaṇābhyām kamalekṣaṇābhiḥ
Dativekamalekṣaṇāyai kamalekṣaṇābhyām kamalekṣaṇābhyaḥ
Ablativekamalekṣaṇāyāḥ kamalekṣaṇābhyām kamalekṣaṇābhyaḥ
Genitivekamalekṣaṇāyāḥ kamalekṣaṇayoḥ kamalekṣaṇānām
Locativekamalekṣaṇāyām kamalekṣaṇayoḥ kamalekṣaṇāsu

Adverb -kamalekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria