Declension table of ?kamalekṣaṇa

Deva

NeuterSingularDualPlural
Nominativekamalekṣaṇam kamalekṣaṇe kamalekṣaṇāni
Vocativekamalekṣaṇa kamalekṣaṇe kamalekṣaṇāni
Accusativekamalekṣaṇam kamalekṣaṇe kamalekṣaṇāni
Instrumentalkamalekṣaṇena kamalekṣaṇābhyām kamalekṣaṇaiḥ
Dativekamalekṣaṇāya kamalekṣaṇābhyām kamalekṣaṇebhyaḥ
Ablativekamalekṣaṇāt kamalekṣaṇābhyām kamalekṣaṇebhyaḥ
Genitivekamalekṣaṇasya kamalekṣaṇayoḥ kamalekṣaṇānām
Locativekamalekṣaṇe kamalekṣaṇayoḥ kamalekṣaṇeṣu

Compound kamalekṣaṇa -

Adverb -kamalekṣaṇam -kamalekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria