Declension table of ?kamalavadanā

Deva

FeminineSingularDualPlural
Nominativekamalavadanā kamalavadane kamalavadanāḥ
Vocativekamalavadane kamalavadane kamalavadanāḥ
Accusativekamalavadanām kamalavadane kamalavadanāḥ
Instrumentalkamalavadanayā kamalavadanābhyām kamalavadanābhiḥ
Dativekamalavadanāyai kamalavadanābhyām kamalavadanābhyaḥ
Ablativekamalavadanāyāḥ kamalavadanābhyām kamalavadanābhyaḥ
Genitivekamalavadanāyāḥ kamalavadanayoḥ kamalavadanānām
Locativekamalavadanāyām kamalavadanayoḥ kamalavadanāsu

Adverb -kamalavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria