Declension table of ?kamalagarbhābhā

Deva

FeminineSingularDualPlural
Nominativekamalagarbhābhā kamalagarbhābhe kamalagarbhābhāḥ
Vocativekamalagarbhābhe kamalagarbhābhe kamalagarbhābhāḥ
Accusativekamalagarbhābhām kamalagarbhābhe kamalagarbhābhāḥ
Instrumentalkamalagarbhābhayā kamalagarbhābhābhyām kamalagarbhābhābhiḥ
Dativekamalagarbhābhāyai kamalagarbhābhābhyām kamalagarbhābhābhyaḥ
Ablativekamalagarbhābhāyāḥ kamalagarbhābhābhyām kamalagarbhābhābhyaḥ
Genitivekamalagarbhābhāyāḥ kamalagarbhābhayoḥ kamalagarbhābhāṇām
Locativekamalagarbhābhāyām kamalagarbhābhayoḥ kamalagarbhābhāsu

Adverb -kamalagarbhābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria