Declension table of ?kamalagarbhābha

Deva

MasculineSingularDualPlural
Nominativekamalagarbhābhaḥ kamalagarbhābhau kamalagarbhābhāḥ
Vocativekamalagarbhābha kamalagarbhābhau kamalagarbhābhāḥ
Accusativekamalagarbhābham kamalagarbhābhau kamalagarbhābhān
Instrumentalkamalagarbhābheṇa kamalagarbhābhābhyām kamalagarbhābhaiḥ kamalagarbhābhebhiḥ
Dativekamalagarbhābhāya kamalagarbhābhābhyām kamalagarbhābhebhyaḥ
Ablativekamalagarbhābhāt kamalagarbhābhābhyām kamalagarbhābhebhyaḥ
Genitivekamalagarbhābhasya kamalagarbhābhayoḥ kamalagarbhābhāṇām
Locativekamalagarbhābhe kamalagarbhābhayoḥ kamalagarbhābheṣu

Compound kamalagarbhābha -

Adverb -kamalagarbhābham -kamalagarbhābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria