Declension table of ?kamalabhava

Deva

MasculineSingularDualPlural
Nominativekamalabhavaḥ kamalabhavau kamalabhavāḥ
Vocativekamalabhava kamalabhavau kamalabhavāḥ
Accusativekamalabhavam kamalabhavau kamalabhavān
Instrumentalkamalabhavena kamalabhavābhyām kamalabhavaiḥ kamalabhavebhiḥ
Dativekamalabhavāya kamalabhavābhyām kamalabhavebhyaḥ
Ablativekamalabhavāt kamalabhavābhyām kamalabhavebhyaḥ
Genitivekamalabhavasya kamalabhavayoḥ kamalabhavānām
Locativekamalabhave kamalabhavayoḥ kamalabhaveṣu

Compound kamalabhava -

Adverb -kamalabhavam -kamalabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria