Declension table of kamalāyudha

Deva

MasculineSingularDualPlural
Nominativekamalāyudhaḥ kamalāyudhau kamalāyudhāḥ
Vocativekamalāyudha kamalāyudhau kamalāyudhāḥ
Accusativekamalāyudham kamalāyudhau kamalāyudhān
Instrumentalkamalāyudhena kamalāyudhābhyām kamalāyudhaiḥ kamalāyudhebhiḥ
Dativekamalāyudhāya kamalāyudhābhyām kamalāyudhebhyaḥ
Ablativekamalāyudhāt kamalāyudhābhyām kamalāyudhebhyaḥ
Genitivekamalāyudhasya kamalāyudhayoḥ kamalāyudhānām
Locativekamalāyudhe kamalāyudhayoḥ kamalāyudheṣu

Compound kamalāyudha -

Adverb -kamalāyudham -kamalāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria