Declension table of ?kamalāyatākṣā

Deva

FeminineSingularDualPlural
Nominativekamalāyatākṣā kamalāyatākṣe kamalāyatākṣāḥ
Vocativekamalāyatākṣe kamalāyatākṣe kamalāyatākṣāḥ
Accusativekamalāyatākṣām kamalāyatākṣe kamalāyatākṣāḥ
Instrumentalkamalāyatākṣayā kamalāyatākṣābhyām kamalāyatākṣābhiḥ
Dativekamalāyatākṣāyai kamalāyatākṣābhyām kamalāyatākṣābhyaḥ
Ablativekamalāyatākṣāyāḥ kamalāyatākṣābhyām kamalāyatākṣābhyaḥ
Genitivekamalāyatākṣāyāḥ kamalāyatākṣayoḥ kamalāyatākṣāṇām
Locativekamalāyatākṣāyām kamalāyatākṣayoḥ kamalāyatākṣāsu

Adverb -kamalāyatākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria